Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मेदितव्य (Samskrit Shabdroop - मेदितव्य)

मेदितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेदितव्यम्मेदितव्येमेदितव्यानि
द्वितीया (to)मेदितव्यम्मेदितव्येमेदितव्यानि
तृतीया (by/with/through)मेदितव्येनमेदितव्याभ्याम्मेदितव्यैः
चतुर्थी (to/for)मेदितव्यायमेदितव्याभ्याम्मेदितव्येभ्यः
पञ्चमी (from)मेदितव्यात् / मेदितव्याद्मेदितव्याभ्याम्मेदितव्येभ्यः
षष्ठी (of/'s)मेदितव्यस्यमेदितव्ययोःमेदितव्यानाम्
सप्तमी (in/on/at/among)मेदितव्येमेदितव्ययोःमेदितव्येषु
सम्बोधनम् (O!)हे मेदितव्य !हे मेदितव्ये !हे मेदितव्यानि !