संस्कृत शब्दरूप - मेदितव्य (Samskrit Shabdroop - मेदितव्य)

मेदितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेदितव्यम्

मेदितव्ये

मेदितव्यानि

द्वितीया

मेदितव्यम्

मेदितव्ये

मेदितव्यानि

तृतीया

मेदितव्येन

मेदितव्याभ्याम्

मेदितव्यैः

चतुर्थी

मेदितव्याय

मेदितव्याभ्याम्

मेदितव्येभ्यः

पञ्चमी

मेदितव्यात् / मेदितव्याद्

मेदितव्याभ्याम्

मेदितव्येभ्यः

षष्ठी

मेदितव्यस्य

मेदितव्ययोः

मेदितव्यानाम्

सप्तमी

मेदितव्ये

मेदितव्ययोः

मेदितव्येषु

सम्बोधनम्

हे मेदितव्य !

हे मेदितव्ये !

हे मेदितव्यानि !