संस्कृत शब्दरूप - मेदित (Samskrit Shabdroop - मेदित)

मेदित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेदितम्

मेदिते

मेदितानि

द्वितीया

मेदितम्

मेदिते

मेदितानि

तृतीया

मेदितेन

मेदिताभ्याम्

मेदितैः

चतुर्थी

मेदिताय

मेदिताभ्याम्

मेदितेभ्यः

पञ्चमी

मेदितात् / मेदिताद्

मेदिताभ्याम्

मेदितेभ्यः

षष्ठी

मेदितस्य

मेदितयोः

मेदितानाम्

सप्तमी

मेदिते

मेदितयोः

मेदितेषु

सम्बोधनम्

हे मेदित !

हे मेदिते !

हे मेदितानि !