संस्कृत शब्दरूप - मेदयितव्य (Samskrit Shabdroop - मेदयितव्य)
मेदयितव्य
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | मेदयितव्यम् | मेदयितव्ये | मेदयितव्यानि |
द्वितीया (to) | मेदयितव्यम् | मेदयितव्ये | मेदयितव्यानि |
तृतीया (by/with/through) | मेदयितव्येन | मेदयितव्याभ्याम् | मेदयितव्यैः |
चतुर्थी (to/for) | मेदयितव्याय | मेदयितव्याभ्याम् | मेदयितव्येभ्यः |
पञ्चमी (from) | मेदयितव्यात् / मेदयितव्याद् | मेदयितव्याभ्याम् | मेदयितव्येभ्यः |
षष्ठी (of/'s) | मेदयितव्यस्य | मेदयितव्ययोः | मेदयितव्यानाम् |
सप्तमी (in/on/at/among) | मेदयितव्ये | मेदयितव्ययोः | मेदयितव्येषु |
सम्बोधनम् (O!) | हे मेदयितव्य ! | हे मेदयितव्ये ! | हे मेदयितव्यानि ! |