संस्कृत शब्दरूप - मेदयितव्य (Samskrit Shabdroop - मेदयितव्य)

मेदयितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेदयितव्यम्

मेदयितव्ये

मेदयितव्यानि

द्वितीया

मेदयितव्यम्

मेदयितव्ये

मेदयितव्यानि

तृतीया

मेदयितव्येन

मेदयितव्याभ्याम्

मेदयितव्यैः

चतुर्थी

मेदयितव्याय

मेदयितव्याभ्याम्

मेदयितव्येभ्यः

पञ्चमी

मेदयितव्यात् / मेदयितव्याद्

मेदयितव्याभ्याम्

मेदयितव्येभ्यः

षष्ठी

मेदयितव्यस्य

मेदयितव्ययोः

मेदयितव्यानाम्

सप्तमी

मेदयितव्ये

मेदयितव्ययोः

मेदयितव्येषु

सम्बोधनम्

हे मेदयितव्य !

हे मेदयितव्ये !

हे मेदयितव्यानि !