Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मेदयितव्य (Samskrit Shabdroop - मेदयितव्य)

मेदयितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेदयितव्यम्मेदयितव्येमेदयितव्यानि
द्वितीया (to)मेदयितव्यम्मेदयितव्येमेदयितव्यानि
तृतीया (by/with/through)मेदयितव्येनमेदयितव्याभ्याम्मेदयितव्यैः
चतुर्थी (to/for)मेदयितव्यायमेदयितव्याभ्याम्मेदयितव्येभ्यः
पञ्चमी (from)मेदयितव्यात् / मेदयितव्याद्मेदयितव्याभ्याम्मेदयितव्येभ्यः
षष्ठी (of/'s)मेदयितव्यस्यमेदयितव्ययोःमेदयितव्यानाम्
सप्तमी (in/on/at/among)मेदयितव्येमेदयितव्ययोःमेदयितव्येषु
सम्बोधनम् (O!)हे मेदयितव्य !हे मेदयितव्ये !हे मेदयितव्यानि !