संस्कृत शब्दरूप - मेधितव्य (Samskrit Shabdroop - मेधितव्य)

मेधितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेधितव्यम्

मेधितव्ये

मेधितव्यानि

द्वितीया

मेधितव्यम्

मेधितव्ये

मेधितव्यानि

तृतीया

मेधितव्येन

मेधितव्याभ्याम्

मेधितव्यैः

चतुर्थी

मेधितव्याय

मेधितव्याभ्याम्

मेधितव्येभ्यः

पञ्चमी

मेधितव्यात् / मेधितव्याद्

मेधितव्याभ्याम्

मेधितव्येभ्यः

षष्ठी

मेधितव्यस्य

मेधितव्ययोः

मेधितव्यानाम्

सप्तमी

मेधितव्ये

मेधितव्ययोः

मेधितव्येषु

सम्बोधनम्

हे मेधितव्य !

हे मेधितव्ये !

हे मेधितव्यानि !