संस्कृत शब्दरूप - मेधितव्य (Samskrit Shabdroop - मेधितव्य)
मेधितव्य
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | मेधितव्यम् | मेधितव्ये | मेधितव्यानि |
द्वितीया (to) | मेधितव्यम् | मेधितव्ये | मेधितव्यानि |
तृतीया (by/with/through) | मेधितव्येन | मेधितव्याभ्याम् | मेधितव्यैः |
चतुर्थी (to/for) | मेधितव्याय | मेधितव्याभ्याम् | मेधितव्येभ्यः |
पञ्चमी (from) | मेधितव्यात् / मेधितव्याद् | मेधितव्याभ्याम् | मेधितव्येभ्यः |
षष्ठी (of/'s) | मेधितव्यस्य | मेधितव्ययोः | मेधितव्यानाम् |
सप्तमी (in/on/at/among) | मेधितव्ये | मेधितव्ययोः | मेधितव्येषु |
सम्बोधनम् (O!) | हे मेधितव्य ! | हे मेधितव्ये ! | हे मेधितव्यानि ! |