Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मेधितव्य (Samskrit Shabdroop - मेधितव्य)

मेधितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेधितव्यम्मेधितव्येमेधितव्यानि
द्वितीया (to)मेधितव्यम्मेधितव्येमेधितव्यानि
तृतीया (by/with/through)मेधितव्येनमेधितव्याभ्याम्मेधितव्यैः
चतुर्थी (to/for)मेधितव्यायमेधितव्याभ्याम्मेधितव्येभ्यः
पञ्चमी (from)मेधितव्यात् / मेधितव्याद्मेधितव्याभ्याम्मेधितव्येभ्यः
षष्ठी (of/'s)मेधितव्यस्यमेधितव्ययोःमेधितव्यानाम्
सप्तमी (in/on/at/among)मेधितव्येमेधितव्ययोःमेधितव्येषु
सम्बोधनम् (O!)हे मेधितव्य !हे मेधितव्ये !हे मेधितव्यानि !