Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मेधित (Samskrit Shabdroop - मेधित)

मेधित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेधितम्मेधितेमेधितानि
द्वितीया (to)मेधितम्मेधितेमेधितानि
तृतीया (by/with/through)मेधितेनमेधिताभ्याम्मेधितैः
चतुर्थी (to/for)मेधितायमेधिताभ्याम्मेधितेभ्यः
पञ्चमी (from)मेधितात् / मेधिताद्मेधिताभ्याम्मेधितेभ्यः
षष्ठी (of/'s)मेधितस्यमेधितयोःमेधितानाम्
सप्तमी (in/on/at/among)मेधितेमेधितयोःमेधितेषु
सम्बोधनम् (O!)हे मेधित !हे मेधिते !हे मेधितानि !