संस्कृत शब्दरूप - मेधित (Samskrit Shabdroop - मेधित)

मेधित

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेधितम्

मेधिते

मेधितानि

द्वितीया

मेधितम्

मेधिते

मेधितानि

तृतीया

मेधितेन

मेधिताभ्याम्

मेधितैः

चतुर्थी

मेधिताय

मेधिताभ्याम्

मेधितेभ्यः

पञ्चमी

मेधितात् / मेधिताद्

मेधिताभ्याम्

मेधितेभ्यः

षष्ठी

मेधितस्य

मेधितयोः

मेधितानाम्

सप्तमी

मेधिते

मेधितयोः

मेधितेषु

सम्बोधनम्

हे मेधित !

हे मेधिते !

हे मेधितानि !