संस्कृत शब्दरूप - मेधावित्व (Samskrit Shabdroop - मेधावित्व)

मेधावित्व

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेधावित्वम्

मेधावित्वे

मेधावित्वानि

द्वितीया

मेधावित्वम्

मेधावित्वे

मेधावित्वानि

तृतीया

मेधावित्वेन

मेधावित्वाभ्याम्

मेधावित्वैः

चतुर्थी

मेधावित्वाय

मेधावित्वाभ्याम्

मेधावित्वेभ्यः

पञ्चमी

मेधावित्वात् / मेधावित्वाद्

मेधावित्वाभ्याम्

मेधावित्वेभ्यः

षष्ठी

मेधावित्वस्य

मेधावित्वयोः

मेधावित्वानाम्

सप्तमी

मेधावित्वे

मेधावित्वयोः

मेधावित्वेषु

सम्बोधनम्

हे मेधावित्व !

हे मेधावित्वे !

हे मेधावित्वानि !