संस्कृत शब्दरूप - मेच्छितव्य (Samskrit Shabdroop - मेच्छितव्य)
मेच्छितव्य
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | मेच्छितव्यम् | मेच्छितव्ये | मेच्छितव्यानि |
द्वितीया (to) | मेच्छितव्यम् | मेच्छितव्ये | मेच्छितव्यानि |
तृतीया (by/with/through) | मेच्छितव्येन | मेच्छितव्याभ्याम् | मेच्छितव्यैः |
चतुर्थी (to/for) | मेच्छितव्याय | मेच्छितव्याभ्याम् | मेच्छितव्येभ्यः |
पञ्चमी (from) | मेच्छितव्यात् / मेच्छितव्याद् | मेच्छितव्याभ्याम् | मेच्छितव्येभ्यः |
षष्ठी (of/'s) | मेच्छितव्यस्य | मेच्छितव्ययोः | मेच्छितव्यानाम् |
सप्तमी (in/on/at/among) | मेच्छितव्ये | मेच्छितव्ययोः | मेच्छितव्येषु |
सम्बोधनम् (O!) | हे मेच्छितव्य ! | हे मेच्छितव्ये ! | हे मेच्छितव्यानि ! |