Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मेच्छितव्य (Samskrit Shabdroop - मेच्छितव्य)

मेच्छितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेच्छितव्यम्मेच्छितव्येमेच्छितव्यानि
द्वितीया (to)मेच्छितव्यम्मेच्छितव्येमेच्छितव्यानि
तृतीया (by/with/through)मेच्छितव्येनमेच्छितव्याभ्याम्मेच्छितव्यैः
चतुर्थी (to/for)मेच्छितव्यायमेच्छितव्याभ्याम्मेच्छितव्येभ्यः
पञ्चमी (from)मेच्छितव्यात् / मेच्छितव्याद्मेच्छितव्याभ्याम्मेच्छितव्येभ्यः
षष्ठी (of/'s)मेच्छितव्यस्यमेच्छितव्ययोःमेच्छितव्यानाम्
सप्तमी (in/on/at/among)मेच्छितव्येमेच्छितव्ययोःमेच्छितव्येषु
सम्बोधनम् (O!)हे मेच्छितव्य !हे मेच्छितव्ये !हे मेच्छितव्यानि !