संस्कृत शब्दरूप - मेच्छितव्य (Samskrit Shabdroop - मेच्छितव्य)

मेच्छितव्य

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेच्छितव्यम्

मेच्छितव्ये

मेच्छितव्यानि

द्वितीया

मेच्छितव्यम्

मेच्छितव्ये

मेच्छितव्यानि

तृतीया

मेच्छितव्येन

मेच्छितव्याभ्याम्

मेच्छितव्यैः

चतुर्थी

मेच्छितव्याय

मेच्छितव्याभ्याम्

मेच्छितव्येभ्यः

पञ्चमी

मेच्छितव्यात् / मेच्छितव्याद्

मेच्छितव्याभ्याम्

मेच्छितव्येभ्यः

षष्ठी

मेच्छितव्यस्य

मेच्छितव्ययोः

मेच्छितव्यानाम्

सप्तमी

मेच्छितव्ये

मेच्छितव्ययोः

मेच्छितव्येषु

सम्बोधनम्

हे मेच्छितव्य !

हे मेच्छितव्ये !

हे मेच्छितव्यानि !