संस्कृत शब्दरूप - मेधनीय (Samskrit Shabdroop - मेधनीय)

मेधनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेधनीयम्

मेधनीये

मेधनीयानि

द्वितीया

मेधनीयम्

मेधनीये

मेधनीयानि

तृतीया

मेधनीयेन

मेधनीयाभ्याम्

मेधनीयैः

चतुर्थी

मेधनीयाय

मेधनीयाभ्याम्

मेधनीयेभ्यः

पञ्चमी

मेधनीयात् / मेधनीयाद्

मेधनीयाभ्याम्

मेधनीयेभ्यः

षष्ठी

मेधनीयस्य

मेधनीययोः

मेधनीयानाम्

सप्तमी

मेधनीये

मेधनीययोः

मेधनीयेषु

सम्बोधनम्

हे मेधनीय !

हे मेधनीये !

हे मेधनीयानि !