Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मेधनीय (Samskrit Shabdroop - मेधनीय)

मेधनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेधनीयम्मेधनीयेमेधनीयानि
द्वितीया (to)मेधनीयम्मेधनीयेमेधनीयानि
तृतीया (by/with/through)मेधनीयेनमेधनीयाभ्याम्मेधनीयैः
चतुर्थी (to/for)मेधनीयायमेधनीयाभ्याम्मेधनीयेभ्यः
पञ्चमी (from)मेधनीयात् / मेधनीयाद्मेधनीयाभ्याम्मेधनीयेभ्यः
षष्ठी (of/'s)मेधनीयस्यमेधनीययोःमेधनीयानाम्
सप्तमी (in/on/at/among)मेधनीयेमेधनीययोःमेधनीयेषु
सम्बोधनम् (O!)हे मेधनीय !हे मेधनीये !हे मेधनीयानि !