संस्कृत शब्दरूप - मेधमान (Samskrit Shabdroop - मेधमान)

मेधमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेधमानम्

मेधमाने

मेधमानानि

द्वितीया

मेधमानम्

मेधमाने

मेधमानानि

तृतीया

मेधमानेन

मेधमानाभ्याम्

मेधमानैः

चतुर्थी

मेधमानाय

मेधमानाभ्याम्

मेधमानेभ्यः

पञ्चमी

मेधमानात् / मेधमानाद्

मेधमानाभ्याम्

मेधमानेभ्यः

षष्ठी

मेधमानस्य

मेधमानयोः

मेधमानानाम्

सप्तमी

मेधमाने

मेधमानयोः

मेधमानेषु

सम्बोधनम्

हे मेधमान !

हे मेधमाने !

हे मेधमानानि !