पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - मेधमान (Samskrit Shabdroop - मेधमान)

मेधमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेधमानम्मेधमानेमेधमानानि
द्वितीयामेधमानम्मेधमानेमेधमानानि
तृतीयामेधमानेनमेधमानाभ्याम्मेधमानैः
चतुर्थीमेधमानायमेधमानाभ्याम्मेधमानेभ्यः
पञ्चमीमेधमानात् / मेधमानाद्मेधमानाभ्याम्मेधमानेभ्यः
षष्ठीमेधमानस्यमेधमानयोःमेधमानानाम्
सप्तमीमेधमानेमेधमानयोःमेधमानेषु
सम्बोधनम्हे मेधमान !हे मेधमाने !हे मेधमानानि !