संस्कृत शब्दरूप - मेधमान (Samskrit Shabdroop - मेधमान)
मेधमान
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | मेधमानम् | मेधमाने | मेधमानानि |
द्वितीया (to) | मेधमानम् | मेधमाने | मेधमानानि |
तृतीया (by/with/through) | मेधमानेन | मेधमानाभ्याम् | मेधमानैः |
चतुर्थी (to/for) | मेधमानाय | मेधमानाभ्याम् | मेधमानेभ्यः |
पञ्चमी (from) | मेधमानात् / मेधमानाद् | मेधमानाभ्याम् | मेधमानेभ्यः |
षष्ठी (of/'s) | मेधमानस्य | मेधमानयोः | मेधमानानाम् |
सप्तमी (in/on/at/among) | मेधमाने | मेधमानयोः | मेधमानेषु |
सम्बोधनम् (O!) | हे मेधमान ! | हे मेधमाने ! | हे मेधमानानि ! |