Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मेधमान (Samskrit Shabdroop - मेधमान)

मेधमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेधमानम्मेधमानेमेधमानानि
द्वितीया (to)मेधमानम्मेधमानेमेधमानानि
तृतीया (by/with/through)मेधमानेनमेधमानाभ्याम्मेधमानैः
चतुर्थी (to/for)मेधमानायमेधमानाभ्याम्मेधमानेभ्यः
पञ्चमी (from)मेधमानात् / मेधमानाद्मेधमानाभ्याम्मेधमानेभ्यः
षष्ठी (of/'s)मेधमानस्यमेधमानयोःमेधमानानाम्
सप्तमी (in/on/at/among)मेधमानेमेधमानयोःमेधमानेषु
सम्बोधनम् (O!)हे मेधमान !हे मेधमाने !हे मेधमानानि !