संस्कृत शब्दरूप - मेधन (Samskrit Shabdroop - मेधन)

मेधन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेधनम्

मेधने

मेधनानि

द्वितीया

मेधनम्

मेधने

मेधनानि

तृतीया

मेधनेन

मेधनाभ्याम्

मेधनैः

चतुर्थी

मेधनाय

मेधनाभ्याम्

मेधनेभ्यः

पञ्चमी

मेधनात् / मेधनाद्

मेधनाभ्याम्

मेधनेभ्यः

षष्ठी

मेधनस्य

मेधनयोः

मेधनानाम्

सप्तमी

मेधने

मेधनयोः

मेधनेषु

सम्बोधनम्

हे मेधन !

हे मेधने !

हे मेधनानि !