Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मेधन (Samskrit Shabdroop - मेधन)

मेधन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेधनम्मेधनेमेधनानि
द्वितीया (to)मेधनम्मेधनेमेधनानि
तृतीया (by/with/through)मेधनेनमेधनाभ्याम्मेधनैः
चतुर्थी (to/for)मेधनायमेधनाभ्याम्मेधनेभ्यः
पञ्चमी (from)मेधनात् / मेधनाद्मेधनाभ्याम्मेधनेभ्यः
षष्ठी (of/'s)मेधनस्यमेधनयोःमेधनानाम्
सप्तमी (in/on/at/among)मेधनेमेधनयोःमेधनेषु
सम्बोधनम् (O!)हे मेधन !हे मेधने !हे मेधनानि !