(2+1)-Day Online Sanskrit Summer Session on 21 & 22 June 2025(10 AM - 12 PM IST). Register now or Know more. ×
notification icon 0
Notifications
share icon Share
संस्कृत शब्दरूप - मेधक (Samskrit Shabdroop - मेधक)

मेधक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेधकम्मेधकेमेधकानि
द्वितीया (to)मेधकम्मेधकेमेधकानि
तृतीया (by/with/through)मेधकेनमेधकाभ्याम्मेधकैः
चतुर्थी (to/for)मेधकायमेधकाभ्याम्मेधकेभ्यः
पञ्चमी (from)मेधकात् / मेधकाद्मेधकाभ्याम्मेधकेभ्यः
षष्ठी (of/'s)मेधकस्यमेधकयोःमेधकानाम्
सप्तमी (in/on/at/among)मेधकेमेधकयोःमेधकेषु
सम्बोधनम् (O!)हे मेधक !हे मेधके !हे मेधकानि !