संस्कृत शब्दरूप - मेधक (Samskrit Shabdroop - मेधक)

मेधक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेधकम्

मेधके

मेधकानि

द्वितीया

मेधकम्

मेधके

मेधकानि

तृतीया

मेधकेन

मेधकाभ्याम्

मेधकैः

चतुर्थी

मेधकाय

मेधकाभ्याम्

मेधकेभ्यः

पञ्चमी

मेधकात् / मेधकाद्

मेधकाभ्याम्

मेधकेभ्यः

षष्ठी

मेधकस्य

मेधकयोः

मेधकानाम्

सप्तमी

मेधके

मेधकयोः

मेधकेषु

सम्बोधनम्

हे मेधक !

हे मेधके !

हे मेधकानि !