Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मेदयमान (Samskrit Shabdroop - मेदयमान)

मेदयमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेदयमानम्मेदयमानेमेदयमानानि
द्वितीया (to)मेदयमानम्मेदयमानेमेदयमानानि
तृतीया (by/with/through)मेदयमानेनमेदयमानाभ्याम्मेदयमानैः
चतुर्थी (to/for)मेदयमानायमेदयमानाभ्याम्मेदयमानेभ्यः
पञ्चमी (from)मेदयमानात् / मेदयमानाद्मेदयमानाभ्याम्मेदयमानेभ्यः
षष्ठी (of/'s)मेदयमानस्यमेदयमानयोःमेदयमानानाम्
सप्तमी (in/on/at/among)मेदयमानेमेदयमानयोःमेदयमानेषु
सम्बोधनम् (O!)हे मेदयमान !हे मेदयमाने !हे मेदयमानानि !