संस्कृत शब्दरूप - मेदयमान (Samskrit Shabdroop - मेदयमान)

मेदयमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेदयमानम्

मेदयमाने

मेदयमानानि

द्वितीया

मेदयमानम्

मेदयमाने

मेदयमानानि

तृतीया

मेदयमानेन

मेदयमानाभ्याम्

मेदयमानैः

चतुर्थी

मेदयमानाय

मेदयमानाभ्याम्

मेदयमानेभ्यः

पञ्चमी

मेदयमानात् / मेदयमानाद्

मेदयमानाभ्याम्

मेदयमानेभ्यः

षष्ठी

मेदयमानस्य

मेदयमानयोः

मेदयमानानाम्

सप्तमी

मेदयमाने

मेदयमानयोः

मेदयमानेषु

सम्बोधनम्

हे मेदयमान !

हे मेदयमाने !

हे मेदयमानानि !