Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मेदमान (Samskrit Shabdroop - मेदमान)

मेदमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेदमानम्मेदमानेमेदमानानि
द्वितीया (to)मेदमानम्मेदमानेमेदमानानि
तृतीया (by/with/through)मेदमानेनमेदमानाभ्याम्मेदमानैः
चतुर्थी (to/for)मेदमानायमेदमानाभ्याम्मेदमानेभ्यः
पञ्चमी (from)मेदमानात् / मेदमानाद्मेदमानाभ्याम्मेदमानेभ्यः
षष्ठी (of/'s)मेदमानस्यमेदमानयोःमेदमानानाम्
सप्तमी (in/on/at/among)मेदमानेमेदमानयोःमेदमानेषु
सम्बोधनम् (O!)हे मेदमान !हे मेदमाने !हे मेदमानानि !