संस्कृत शब्दरूप - मेदमान (Samskrit Shabdroop - मेदमान)

मेदमान

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेदमानम्

मेदमाने

मेदमानानि

द्वितीया

मेदमानम्

मेदमाने

मेदमानानि

तृतीया

मेदमानेन

मेदमानाभ्याम्

मेदमानैः

चतुर्थी

मेदमानाय

मेदमानाभ्याम्

मेदमानेभ्यः

पञ्चमी

मेदमानात् / मेदमानाद्

मेदमानाभ्याम्

मेदमानेभ्यः

षष्ठी

मेदमानस्य

मेदमानयोः

मेदमानानाम्

सप्तमी

मेदमाने

मेदमानयोः

मेदमानेषु

सम्बोधनम्

हे मेदमान !

हे मेदमाने !

हे मेदमानानि !