पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - मेदनीय (Samskrit Shabdroop - मेदनीय)

मेदनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेदनीयम्मेदनीयेमेदनीयानि
द्वितीयामेदनीयम्मेदनीयेमेदनीयानि
तृतीयामेदनीयेनमेदनीयाभ्याम्मेदनीयैः
चतुर्थीमेदनीयायमेदनीयाभ्याम्मेदनीयेभ्यः
पञ्चमीमेदनीयात् / मेदनीयाद्मेदनीयाभ्याम्मेदनीयेभ्यः
षष्ठीमेदनीयस्यमेदनीययोःमेदनीयानाम्
सप्तमीमेदनीयेमेदनीययोःमेदनीयेषु
सम्बोधनम्हे मेदनीय !हे मेदनीये !हेमेदनीयानि !