संस्कृत शब्दरूप - मेदनीय (Samskrit Shabdroop - मेदनीय)
मेदनीय
अकारान्तः नपुंसकलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | मेदनीयम् | मेदनीये | मेदनीयानि |
द्वितीया (to) | मेदनीयम् | मेदनीये | मेदनीयानि |
तृतीया (by/with/through) | मेदनीयेन | मेदनीयाभ्याम् | मेदनीयैः |
चतुर्थी (to/for) | मेदनीयाय | मेदनीयाभ्याम् | मेदनीयेभ्यः |
पञ्चमी (from) | मेदनीयात् / मेदनीयाद् | मेदनीयाभ्याम् | मेदनीयेभ्यः |
षष्ठी (of/'s) | मेदनीयस्य | मेदनीययोः | मेदनीयानाम् |
सप्तमी (in/on/at/among) | मेदनीये | मेदनीययोः | मेदनीयेषु |
सम्बोधनम् (O!) | हे मेदनीय ! | हे मेदनीये ! | हेमेदनीयानि ! |