Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मेदनीय (Samskrit Shabdroop - मेदनीय)

मेदनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेदनीयम्मेदनीयेमेदनीयानि
द्वितीया (to)मेदनीयम्मेदनीयेमेदनीयानि
तृतीया (by/with/through)मेदनीयेनमेदनीयाभ्याम्मेदनीयैः
चतुर्थी (to/for)मेदनीयायमेदनीयाभ्याम्मेदनीयेभ्यः
पञ्चमी (from)मेदनीयात् / मेदनीयाद्मेदनीयाभ्याम्मेदनीयेभ्यः
षष्ठी (of/'s)मेदनीयस्यमेदनीययोःमेदनीयानाम्
सप्तमी (in/on/at/among)मेदनीयेमेदनीययोःमेदनीयेषु
सम्बोधनम् (O!)हे मेदनीय !हे मेदनीये !हेमेदनीयानि !