संस्कृत शब्दरूप - मेदनीय (Samskrit Shabdroop - मेदनीय)

मेदनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेदनीयम्

मेदनीये

मेदनीयानि

द्वितीया

मेदनीयम्

मेदनीये

मेदनीयानि

तृतीया

मेदनीयेन

मेदनीयाभ्याम्

मेदनीयैः

चतुर्थी

मेदनीयाय

मेदनीयाभ्याम्

मेदनीयेभ्यः

पञ्चमी

मेदनीयात् / मेदनीयाद्

मेदनीयाभ्याम्

मेदनीयेभ्यः

षष्ठी

मेदनीयस्य

मेदनीययोः

मेदनीयानाम्

सप्तमी

मेदनीये

मेदनीययोः

मेदनीयेषु

सम्बोधनम्

हे मेदनीय !

हे मेदनीये !

हेमेदनीयानि !