संस्कृत शब्दरूप - मेदन (Samskrit Shabdroop - मेदन)

मेदन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेदनम्

मेदने

मेदनानि

द्वितीया

मेदनम्

मेदने

मेदनानि

तृतीया

मेदनेन

मेदनाभ्याम्

मेदनैः

चतुर्थी

मेदनाय

मेदनाभ्याम्

मेदनेभ्यः

पञ्चमी

मेदनात् / मेदनाद्

मेदनाभ्याम्

मेदनेभ्यः

षष्ठी

मेदनस्य

मेदनयोः

मेदनानाम्

सप्तमी

मेदने

मेदनयोः

मेदनेषु

सम्बोधनम्

हे मेदन !

हे मेदने !

हे मेदनानि !