Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मेदन (Samskrit Shabdroop - मेदन)

मेदन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेदनम्मेदनेमेदनानि
द्वितीया (to)मेदनम्मेदनेमेदनानि
तृतीया (by/with/through)मेदनेनमेदनाभ्याम्मेदनैः
चतुर्थी (to/for)मेदनायमेदनाभ्याम्मेदनेभ्यः
पञ्चमी (from)मेदनात् / मेदनाद्मेदनाभ्याम्मेदनेभ्यः
षष्ठी (of/'s)मेदनस्यमेदनयोःमेदनानाम्
सप्तमी (in/on/at/among)मेदनेमेदनयोःमेदनेषु
सम्बोधनम् (O!)हे मेदन !हे मेदने !हे मेदनानि !