संस्कृत शब्दरूप - मेदक (Samskrit Shabdroop - मेदक)

मेदक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेदकम्

मेदके

मेदकानि

द्वितीया

मेदकम्

मेदके

मेदकानि

तृतीया

मेदकेन

मेदकाभ्याम्

मेदकैः

चतुर्थी

मेदकाय

मेदकाभ्याम्

मेदकेभ्यः

पञ्चमी

मेदकात् / मेदकाद्

मेदकाभ्याम्

मेदकेभ्यः

षष्ठी

मेदकस्य

मेदकयोः

मेदकानाम्

सप्तमी

मेदके

मेदकयोः

मेदकेषु

सम्बोधनम्

हे मेदक !

हे मेदके !

हे मेदकानि !