Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मेदक (Samskrit Shabdroop - मेदक)

मेदक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेदकम्मेदकेमेदकानि
द्वितीया (to)मेदकम्मेदकेमेदकानि
तृतीया (by/with/through)मेदकेनमेदकाभ्याम्मेदकैः
चतुर्थी (to/for)मेदकायमेदकाभ्याम्मेदकेभ्यः
पञ्चमी (from)मेदकात् / मेदकाद्मेदकाभ्याम्मेदकेभ्यः
षष्ठी (of/'s)मेदकस्यमेदकयोःमेदकानाम्
सप्तमी (in/on/at/among)मेदकेमेदकयोःमेदकेषु
सम्बोधनम् (O!)हे मेदक !हे मेदके !हे मेदकानि !