संस्कृत शब्दरूप - मेच्छनीय (Samskrit Shabdroop - मेच्छनीय)

मेच्छनीय

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेच्छनीयम्

मेच्छनीये

मेच्छनीयानि

द्वितीया

मेच्छनीयम्

मेच्छनीये

मेच्छनीयानि

तृतीया

मेच्छनीयेन

मेच्छनीयाभ्याम्

मेच्छनीयैः

चतुर्थी

मेच्छनीयाय

मेच्छनीयाभ्याम्

मेच्छनीयेभ्यः

पञ्चमी

मेच्छनीयात् / मेच्छनीयाद्

मेच्छनीयाभ्याम्

मेच्छनीयेभ्यः

षष्ठी

मेच्छनीयस्य

मेच्छनीययोः

मेच्छनीयानाम्

सप्तमी

मेच्छनीये

मेच्छनीययोः

मेच्छनीयेषु

सम्बोधनम्

हे मेच्छनीय !

हे मेच्छनीये !

हे मेच्छनीयानि !