Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मेच्छन (Samskrit Shabdroop - मेच्छन)

मेच्छन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेच्छनम्मेच्छनेमेच्छनानि
द्वितीया (to)मेच्छनम्मेच्छनेमेच्छनानि
तृतीया (by/with/through)मेच्छनेनमेच्छनाभ्याम्मेच्छनैः
चतुर्थी (to/for)मेच्छनायमेच्छनाभ्याम्मेच्छनेभ्यः
पञ्चमी (from)मेच्छनात् / मेच्छनाद्मेच्छनाभ्याम्मेच्छनेभ्यः
षष्ठी (of/'s)मेच्छनस्यमेच्छनयोःमेच्छनानाम्
सप्तमी (in/on/at/among)मेच्छनेमेच्छनयोःमेच्छनेषु
सम्बोधनम् (O!)हे मेच्छन !हे मेच्छने !हे मेच्छनानि !