संस्कृत शब्दरूप - मेच्छन (Samskrit Shabdroop - मेच्छन)

मेच्छन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मेच्छनम्

मेच्छने

मेच्छनानि

द्वितीया

मेच्छनम्

मेच्छने

मेच्छनानि

तृतीया

मेच्छनेन

मेच्छनाभ्याम्

मेच्छनैः

चतुर्थी

मेच्छनाय

मेच्छनाभ्याम्

मेच्छनेभ्यः

पञ्चमी

मेच्छनात् / मेच्छनाद्

मेच्छनाभ्याम्

मेच्छनेभ्यः

षष्ठी

मेच्छनस्य

मेच्छनयोः

मेच्छनानाम्

सप्तमी

मेच्छने

मेच्छनयोः

मेच्छनेषु

सम्बोधनम्

हे मेच्छन !

हे मेच्छने !

हे मेच्छनानि !