पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - मेच्छन (Samskrit Shabdroop - मेच्छन)

मेच्छन

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामेच्छनम्मेच्छनेमेच्छनानि
द्वितीयामेच्छनम्मेच्छनेमेच्छनानि
तृतीयामेच्छनेनमेच्छनाभ्याम्मेच्छनैः
चतुर्थीमेच्छनायमेच्छनाभ्याम्मेच्छनेभ्यः
पञ्चमीमेच्छनात् / मेच्छनाद्मेच्छनाभ्याम्मेच्छनेभ्यः
षष्ठीमेच्छनस्यमेच्छनयोःमेच्छनानाम्
सप्तमीमेच्छनेमेच्छनयोःमेच्छनेषु
सम्बोधनम्हे मेच्छन !हे मेच्छने !हे मेच्छनानि !