संस्कृत शब्दरूप - मौनिस्थलिक (Samskrit Shabdroop - मौनिस्थलिक)

मौनिस्थलिक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मौनिस्थलिकम्

मौनिस्थलिके

मौनिस्थलिकानि

द्वितीया

मौनिस्थलिकम्

मौनिस्थलिके

मौनिस्थलिकानि

तृतीया

मौनिस्थलिकेन

मौनिस्थलिकाभ्याम्

मौनिस्थलिकैः

चतुर्थी

मौनिस्थलिकाय

मौनिस्थलिकाभ्याम्

मौनिस्थलिकेभ्यः

पञ्चमी

मौनिस्थलिकात् / मौनिस्थलिकाद्

मौनिस्थलिकाभ्याम्

मौनिस्थलिकेभ्यः

षष्ठी

मौनिस्थलिकस्य

मौनिस्थलिकयोः

मौनिस्थलिकानाम्

सप्तमी

मौनिस्थलिके

मौनिस्थलिकयोः

मौनिस्थलिकेषु

सम्बोधनम्

हे मौनिस्थलिक !

हे मौनिस्थलिके !

हे मौनिस्थलिकानि !