संस्कृत शब्दरूप - मौल (Samskrit Shabdroop - मौल)

मौल

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मौलम्

मौले

मौलानि

द्वितीया

मौलम्

मौले

मौलानि

तृतीया

मौलेन

मौलाभ्याम्

मौलैः

चतुर्थी

मौलाय

मौलाभ्याम्

मौलेभ्यः

पञ्चमी

मौलात् / मौलाद्

मौलाभ्याम्

मौलेभ्यः

षष्ठी

मौलस्य

मौलयोः

मौलानाम्

सप्तमी

मौले

मौलयोः

मौलेषु

सम्बोधनम्

हे मौल !

हे मौले !

हे मौलानि !