संस्कृत शब्दरूप - मौद्ग (Samskrit Shabdroop - मौद्ग)

मौद्ग

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मौद्गम्

मौद्गे

मौद्गानि

द्वितीया

मौद्गम्

मौद्गे

मौद्गानि

तृतीया

मौद्गेन

मौद्गाभ्याम्

मौद्गैः

चतुर्थी

मौद्गाय

मौद्गाभ्याम्

मौद्गेभ्यः

पञ्चमी

मौद्गात् / मौद्गाद्

मौद्गाभ्याम्

मौद्गेभ्यः

षष्ठी

मौद्गस्य

मौद्गयोः

मौद्गानाम्

सप्तमी

मौद्गे

मौद्गयोः

मौद्गेषु

सम्बोधनम्

हे मौद्ग !

हे मौद्गे !

हे मौद्गानि !