पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - मौदमानिक (Samskrit Shabdroop - मौदमानिक)

मौदमानिक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामौदमानिकम्मौदमानिकेमौदमानिकानि
द्वितीयामौदमानिकम्मौदमानिकेमौदमानिकानि
तृतीयामौदमानिकेनमौदमानिकाभ्याम्मौदमानिकैः
चतुर्थीमौदमानिकायमौदमानिकाभ्याम्मौदमानिकेभ्यः
पञ्चमीमौदमानिकात् / मौदमानिकाद्मौदमानिकाभ्याम्मौदमानिकेभ्यः
षष्ठीमौदमानिकस्यमौदमानिकयोःमौदमानिकानाम्
सप्तमीमौदमानिकेमौदमानिकयोःमौदमानिकेषु
सम्बोधनम्हे मौदमानिक !हे मौदमानिके !हे मौदमानिकानि !