Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मौदमानिक (Samskrit Shabdroop - मौदमानिक)

मौदमानिक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामौदमानिकम्मौदमानिकेमौदमानिकानि
द्वितीया (to)मौदमानिकम्मौदमानिकेमौदमानिकानि
तृतीया (by/with/through)मौदमानिकेनमौदमानिकाभ्याम्मौदमानिकैः
चतुर्थी (to/for)मौदमानिकायमौदमानिकाभ्याम्मौदमानिकेभ्यः
पञ्चमी (from)मौदमानिकात् / मौदमानिकाद्मौदमानिकाभ्याम्मौदमानिकेभ्यः
षष्ठी (of/'s)मौदमानिकस्यमौदमानिकयोःमौदमानिकानाम्
सप्तमी (in/on/at/among)मौदमानिकेमौदमानिकयोःमौदमानिकेषु
सम्बोधनम् (O!)हे मौदमानिक !हे मौदमानिके !हे मौदमानिकानि !