संस्कृत शब्दरूप - मौदमानिक (Samskrit Shabdroop - मौदमानिक)

मौदमानिक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मौदमानिकम्

मौदमानिके

मौदमानिकानि

द्वितीया

मौदमानिकम्

मौदमानिके

मौदमानिकानि

तृतीया

मौदमानिकेन

मौदमानिकाभ्याम्

मौदमानिकैः

चतुर्थी

मौदमानिकाय

मौदमानिकाभ्याम्

मौदमानिकेभ्यः

पञ्चमी

मौदमानिकात् / मौदमानिकाद्

मौदमानिकाभ्याम्

मौदमानिकेभ्यः

षष्ठी

मौदमानिकस्य

मौदमानिकयोः

मौदमानिकानाम्

सप्तमी

मौदमानिके

मौदमानिकयोः

मौदमानिकेषु

सम्बोधनम्

हे मौदमानिक !

हे मौदमानिके !

हे मौदमानिकानि !