Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मौदनिक (Samskrit Shabdroop - मौदनिक)

मौदनिक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामौदनिकम्मौदनिकेमौदनिकानि
द्वितीया (to)मौदनिकम्मौदनिकेमौदनिकानि
तृतीया (by/with/through)मौदनिकेनमौदनिकाभ्याम्मौदनिकैः
चतुर्थी (to/for)मौदनिकायमौदनिकाभ्याम्मौदनिकेभ्यः
पञ्चमी (from)मौदनिकात् / मौदनिकाद्मौदनिकाभ्याम्मौदनिकेभ्यः
षष्ठी (of/'s)मौदनिकस्यमौदनिकयोःमौदनिकानाम्
सप्तमी (in/on/at/among)मौदनिकेमौदनिकयोःमौदनिकेषु
सम्बोधनम् (O!)हे मौदनिक !हे मौदनिके !हे मौदनिकानि !