संस्कृत शब्दरूप - मौदनिक (Samskrit Shabdroop - मौदनिक)

मौदनिक

अकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मौदनिकम्

मौदनिके

मौदनिकानि

द्वितीया

मौदनिकम्

मौदनिके

मौदनिकानि

तृतीया

मौदनिकेन

मौदनिकाभ्याम्

मौदनिकैः

चतुर्थी

मौदनिकाय

मौदनिकाभ्याम्

मौदनिकेभ्यः

पञ्चमी

मौदनिकात् / मौदनिकाद्

मौदनिकाभ्याम्

मौदनिकेभ्यः

षष्ठी

मौदनिकस्य

मौदनिकयोः

मौदनिकानाम्

सप्तमी

मौदनिके

मौदनिकयोः

मौदनिकेषु

सम्बोधनम्

हे मौदनिक !

हे मौदनिके !

हे मौदनिकानि !