Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मैत्रेय (Samskrit Shabdroop - मैत्रेय)

मैत्रेय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामैत्रेयःमैत्रेयौमैत्रेयाः
द्वितीया (to)मैत्रेयम्मैत्रेयौमैत्रेयान्
तृतीया (by/with/through)मैत्रेयेणमैत्रेयाभ्याम्मैत्रेयैः
चतुर्थी (to/for)मैत्रेयायमैत्रेयाभ्याम्मैत्रेयेभ्यः
पञ्चमी (from)मैत्रेयात् / मैत्रेयाद्मैत्रेयाभ्याम्मैत्रेयेभ्यः
षष्ठी (of/'s)मैत्रेयस्यमैत्रेययोःमैत्रेयाणाम्
सप्तमी (in/on/at/among)मैत्रेयेमैत्रेययोःमैत्रेयेषु
सम्बोधनम् (O!)हे मैत्रेय !हे मैत्रेयौ !हे मैत्रेयाः !