पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - मैत्रेय (Samskrit Shabdroop - मैत्रेय)

मैत्रेय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामैत्रेयःमैत्रेयौमैत्रेयाः
द्वितीयामैत्रेयम्मैत्रेयौमैत्रेयान्
तृतीयामैत्रेयेणमैत्रेयाभ्याम्मैत्रेयैः
चतुर्थीमैत्रेयायमैत्रेयाभ्याम्मैत्रेयेभ्यः
पञ्चमीमैत्रेयात् / मैत्रेयाद्मैत्रेयाभ्याम्मैत्रेयेभ्यः
षष्ठीमैत्रेयस्यमैत्रेययोःमैत्रेयाणाम्
सप्तमीमैत्रेयेमैत्रेययोःमैत्रेयेषु
सम्बोधनम्हे मैत्रेय !हे मैत्रेयौ !हे मैत्रेयाः !