संस्कृत शब्दरूप - मैत्रेय (Samskrit Shabdroop - मैत्रेय)

मैत्रेय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मैत्रेयः

मैत्रेयौ

मैत्रेयाः

द्वितीया

मैत्रेयम्

मैत्रेयौ

मैत्रेयान्

तृतीया

मैत्रेयेण

मैत्रेयाभ्याम्

मैत्रेयैः

चतुर्थी

मैत्रेयाय

मैत्रेयाभ्याम्

मैत्रेयेभ्यः

पञ्चमी

मैत्रेयात् / मैत्रेयाद्

मैत्रेयाभ्याम्

मैत्रेयेभ्यः

षष्ठी

मैत्रेयस्य

मैत्रेययोः

मैत्रेयाणाम्

सप्तमी

मैत्रेये

मैत्रेययोः

मैत्रेयेषु

सम्बोधनम्

हे मैत्रेय !

हे मैत्रेयौ !

हे मैत्रेयाः !