संस्कृत शब्दरूप - गार्ग्य (Samskrit Shabdroop - गार्ग्य)

गार्ग्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

गार्ग्यः

गार्ग्यौ

गार्ग्याः

द्वितीया

गार्ग्यम्

गार्ग्यौ

गार्ग्यान्

तृतीया

गार्ग्येण

गार्ग्याभ्याम्

गार्ग्यैः

चतुर्थी

गार्ग्याय

गार्ग्याभ्याम्

गार्ग्येभ्यः

पञ्चमी

गार्ग्यात् / गार्ग्याद्

गार्ग्याभ्याम्

गार्ग्येभ्यः

षष्ठी

गार्ग्यस्य

गार्ग्ययोः

गार्ग्याणाम्

सप्तमी

गार्ग्ये

गार्ग्ययोः

गार्ग्येषु

सम्बोधनम्

हे गार्ग्य !

हे गार्ग्यौ !

हे गार्ग्याः !