Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - कवि (Samskrit Shabdroop - कवि)

कवि

इकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाकविःकवीकवयः
द्वितीया (to)कविम्कवीकवीन्
तृतीया (by/with/through)कविनाकविभ्याम्कविभिः
चतुर्थी (to/for)कवयेकविभ्याम्कविभ्यः
पञ्चमी (from)कवेःकविभ्याम्कविभ्यः
षष्ठी (of/'s)कवेःकव्योःकवीनाम्
सप्तमी (in/on/at/among)कवौकव्योःकविषु
सम्बोधनम् (O!)हे कवे !हे कवी !हे कवयः !