संस्कृत शब्दरूप - कवि (Samskrit Shabdroop - कवि)

कवि

इकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

कविः

कवी

कवयः

द्वितीया

कविम्

कवी

कवीन्

तृतीया

कविना

कविभ्याम्

कविभिः

चतुर्थी

कवये

कविभ्याम्

कविभ्यः

पञ्चमी

कवेः

कविभ्याम्

कविभ्यः

षष्ठी

कवेः

कव्योः

कवीनाम्

सप्तमी

कवौ

कव्योः

कविषु

सम्बोधनम्

हे कवे !

हे कवी !

हे कवयः !