notification icon 0
Notifications
share icon Share
संस्कृत शब्दरूप - धीमत् (Samskrit Shabdroop - धीमत्)

धीमत्

तकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाधीमान्धीमन्तौधीमन्तः
द्वितीया (to)धीमन्तम्धीमन्तौधीमतः
तृतीया (by/with/through)धीमताधीमद्भ्याम्धीमद्भिः
चतुर्थी (to/for)धीमतेधीमद्भ्याम्धीमद्भ्यः
पञ्चमी (from)धीमतःधीमद्भ्याम्धीमद्भ्यः
षष्ठी (of/'s)धीमतःधीमतोःधीमताम्
सप्तमी (in/on/at/among)धीमतिधीमतोःधीमत्सु
सम्बोधनम् (O!)हे धीमन्!हे धीमन्तौ!हे धीमन्तः!