Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - पूषन् (Samskrit Shabdroop - पूषन्)

पूषन्

नकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमापूषापूषणौपूषणः
द्वितीया (to)पूषणम्पूषणौपूष्णः
तृतीया (by/with/through)पूष्णापूषभ्याम्पूषभिः
चतुर्थी (to/for)पूष्णेपूषभ्याम्पूषभ्यः
पञ्चमी (from)पूष्णःपूषभ्याम्पूषभ्यः
षष्ठी (of/'s)पूष्णःपूष्णोःपूष्णाम्
सप्तमी (in/on/at/among)पूष्णि / पूषणिपूष्णोःपूषसु
सम्बोधनम् (O!)हे पूषन्!हे पूषणौ!हे पूषणः!