#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - उभय (Samskrit Shabdroop - उभय)

उभय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

उभयः

-

उभये

द्वितीया

उभयम्

-

उभयान्

तृतीया

उभयेन

-

उभयैः

चतुर्थी

उभयस्मै

-

उभयेभ्यः

पञ्चमी

उभयस्मात् / उभयस्माद्

-

उभयेभ्यः

षष्ठी

उभयस्य

-

उभयेषाम्

सप्तमी

उभयस्मिन्

-

उभयेषु

सम्बोधनम्

हे उभय!

-

हे उभये!