Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - छात्रा (Samskrit Shabdroop - छात्रा)

छात्रा

आकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाछात्राछात्रेछात्राः
द्वितीया (to)छात्राम्छात्रेछात्राः
तृतीया (by/with/through)छात्रयाछात्राभ्याम्छात्राभिः
चतुर्थी (to/for)छात्रायैछात्राभ्याम्छात्राभ्यः
पञ्चमी (from)छात्रायाःछात्राभ्याम्छात्राभ्यः
षष्ठी (of/'s)छात्रायाःछात्रयोःछात्राणाम्
सप्तमी (in/on/at/among)छात्रायाम्छात्रयोःछात्रासु
सम्बोधनम् (O!)हे छात्रे !हे छात्रे !हे छात्राः !