Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - दामलिह् (Samskrit Shabdroop - दामलिह्)

दामलिह्

हकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमादामलिट् / दामलिड्दामलिहौदामलिहः
द्वितीया (to)दामलिहम्दामलिहौदामलिहः
तृतीया (by/with/through)दामलिहादामलिड्भ्याम्दामलिड्भिः
चतुर्थी (to/for)दामलिहेदामलिड्भ्याम्दामलिड्भ्यः
पञ्चमी (from)दामलिहःदामलिड्भ्याम्दामलिड्भ्यः
षष्ठी (of/'s)दामलिहःदामलिहोःदामलिहाम्
सप्तमी (in/on/at/among)दामलिहिदामलिहोःदामलिट्त्सु / दामलिट्सु
सम्बोधनम् (O!)हे दामलिट् ! / हे दामलिड्!हे दामलिहौ!हे दामलिहः!