#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - दामलिह् (Samskrit Shabdroop - दामलिह्)

दामलिह्

हकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

दामलिट् / दामलिड्

दामलिहौ

दामलिहः

द्वितीया

दामलिहम्

दामलिहौ

दामलिहः

तृतीया

दामलिहा

दामलिड्भ्याम्

दामलिड्भिः

चतुर्थी

दामलिहे

दामलिड्भ्याम्

दामलिड्भ्यः

पञ्चमी

दामलिहः

दामलिड्भ्याम्

दामलिड्भ्यः

षष्ठी

दामलिहः

दामलिहोः

दामलिहाम्

सप्तमी

दामलिहि

दामलिहोः

दामलिट्त्सु / दामलिट्सु

सम्बोधनम्

हे दामलिट् ! / हे दामलिड्!

हे दामलिहौ!

हे दामलिहः!