Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - गौरी (Samskrit Shabdroop - गौरी)

गौरी

ईकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमागौरीगौर्यौगौर्यः
द्वितीया (to)गौरीम्गौर्यौगौरीः
तृतीया (by/with/through)गौर्यागौरीभ्याम्गौरीभिः
चतुर्थी (to/for)गौर्यैगौरीभ्याम्गौरीभ्यः
पञ्चमी (from)गौर्याःगौरीभ्याम्गौरीभ्यः
षष्ठी (of/'s)गौर्याःगौर्योःगौरीणाम्
सप्तमी (in/on/at/among)गौर्याम्गौर्योःगौरीषु
सम्बोधनम् (O!)हे गौरि !हे गौर्यौ !हे गौर्यः !