पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - गौरी (Samskrit Shabdroop - गौरी)

गौरी

ईकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमागौरीगौर्यौगौर्यः
द्वितीयागौरीम्गौर्यौगौरीः
तृतीयागौर्यागौरीभ्याम्गौरीभिः
चतुर्थीगौर्यैगौरीभ्याम्गौरीभ्यः
पञ्चमीगौर्याःगौरीभ्याम्गौरीभ्यः
षष्ठीगौर्याःगौर्योःगौरीणाम्
सप्तमीगौर्याम्गौर्योःगौरीषु
सम्बोधनम्हे गौरि !हे गौर्यौ !हे गौर्यः !