संस्कृत शब्दरूप - लक्ष्मी (Samskrit Shabdroop - लक्ष्मी)

लक्ष्मी

ईकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

लक्ष्मी

लक्ष्म्यौ

लक्ष्म्यः

द्वितीया

लक्ष्मीम्

लक्ष्म्यौ

लक्ष्मीः

तृतीया

लक्ष्म्या

लक्ष्मीभ्याम्

लक्ष्मीभिः

चतुर्थी

लक्ष्म्यै

लक्ष्मीभ्याम्

लक्ष्मीभ्यः

पञ्चमी

लक्ष्म्याः

लक्ष्मीभ्याम्

लक्ष्मीभ्यः

षष्ठी

लक्ष्म्याः

लक्ष्म्योः

लक्ष्मीणाम्

सप्तमी

लक्ष्म्याम्

लक्ष्म्योः

लक्ष्मीषु

सम्बोधनम्

हे लक्ष्मि !

हे लक्ष्म्यौ !

हे लक्ष्म्यः !