संस्कृत शब्दरूप - कुमारी (Samskrit Shabdroop - कुमारी)

कुमारी

ईकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

कुमारी

कुमार्यौ

कुमार्यः

द्वितीया

कुमारीम्

कुमार्यौ

कुमारीः

तृतीया

कुमार्या

कुमारीभ्याम्

कुमारीभिः

चतुर्थी

कुमार्यै

कुमारीभ्याम्

कुमारीभ्यः

पञ्चमी

कुमार्याः

कुमारीभ्याम्

कुमारीभ्यः

षष्ठी

कुमार्याः

कुमार्योः

कुमारीणाम्

सप्तमी

कुमार्याम्

कुमार्योः

कुमारीषु

सम्बोधनम्

हे कुमारि !

हे कुमार्यौ !

हे कुमार्यः !