Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - कुमारी (Samskrit Shabdroop - कुमारी)

कुमारी

ईकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाकुमारीकुमार्यौकुमार्यः
द्वितीया (to)कुमारीम्कुमार्यौकुमारीः
तृतीया (by/with/through)कुमार्याकुमारीभ्याम्कुमारीभिः
चतुर्थी (to/for)कुमार्यैकुमारीभ्याम्कुमारीभ्यः
पञ्चमी (from)कुमार्याःकुमारीभ्याम्कुमारीभ्यः
षष्ठी (of/'s)कुमार्याःकुमार्योःकुमारीणाम्
सप्तमी (in/on/at/among)कुमार्याम्कुमार्योःकुमारीषु
सम्बोधनम् (O!)हे कुमारि !हे कुमार्यौ !हे कुमार्यः !