#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - कु (Samskrit Shabdroop - कु)

कु

उकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

कूः

कुवौ

कुवः

द्वितीया

कुवम्

कुवौ

कुवः

तृतीया

कुवा

कूभ्याम्

कूभिः

चतुर्थी

कुवे / कुवै

कूभ्याम्

कूभ्यः

पञ्चमी

कुवाःकुवः

कूभ्याम्

कूभ्यः

षष्ठी

कुवाःकुवः

कुवोः

कूणाम् / कुवाम्

सप्तमी

कुवाम् / कुवि

कुवोः

कूषु

सम्बोधनम्

हे कूः!

हे कुवौ!

हे कुवः!