Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - कु (Samskrit Shabdroop - कु)

कु

उकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाकूःकुवौकुवः
द्वितीया (to)कुवम्कुवौकुवः
तृतीया (by/with/through)कुवाकूभ्याम्कूभिः
चतुर्थी (to/for)कुवे / कुवैकूभ्याम्कूभ्यः
पञ्चमी (from)कुवाःकुवःकूभ्याम्कूभ्यः
षष्ठी (of/'s)कुवाःकुवःकुवोःकूणाम् / कुवाम्
सप्तमी (in/on/at/among)कुवाम् / कुविकुवोःकूषु
सम्बोधनम् (O!)हे कूः!हे कुवौ!हे कुवः!