Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - भ्रू (Samskrit Shabdroop - भ्रू)

भ्रू

ऊकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाभ्रूःभ्रुवौभ्रुवः
द्वितीया (to)भ्रुवम्भ्रुवौभ्रुवः
तृतीया (by/with/through)भ्रुवाभ्रूभ्याम्भ्रूभिः
चतुर्थी (to/for)भ्रुवे / भ्रुवैभ्रूभ्याम्भ्रूभ्यः
पञ्चमी (from)भ्रुवाः / भ्रुवःभ्रूभ्याम्भ्रूभ्यः
षष्ठी (of/'s)भ्रुवाः / भ्रुवःभ्रुवोःभ्रूणाम् / भ्रुवाम्
सप्तमी (in/on/at/among)भ्रुवाम् / भ्रुविभ्रुवोःभ्रूषु
सम्बोधनम् (O!)हे भ्रूः!हे भ्रूः!हे भ्रुवः!