#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - भ्रू (Samskrit Shabdroop - भ्रू)

भ्रू

ऊकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

भ्रूः

भ्रुवौ

भ्रुवः

द्वितीया

भ्रुवम्

भ्रुवौ

भ्रुवः

तृतीया

भ्रुवा

भ्रूभ्याम्

भ्रूभिः

चतुर्थी

भ्रुवे / भ्रुवै

भ्रूभ्याम्

भ्रूभ्यः

पञ्चमी

भ्रुवाः / भ्रुवः

भ्रूभ्याम्

भ्रूभ्यः

षष्ठी

भ्रुवाः / भ्रुवः

भ्रुवोः

भ्रूणाम् / भ्रुवाम्

सप्तमी

भ्रुवाम् / भ्रुवि

भ्रुवोः

भ्रूषु

सम्बोधनम्

हे भ्रूः!

हे भ्रूः!

हे भ्रुवः!