#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - धी (Samskrit Shabdroop - धी)

धी

ईकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

धीः

धियौ

धियः

द्वितीया

धियम्

धियौ

धियः

तृतीया

धिया

धीभ्याम्

धीभिः

चतुर्थी

धियै / धिये

धीभ्याम्

धीभ्यः

पञ्चमी

धियाः / धियः

धीभ्याम्

धीभ्यः

षष्ठी

धियाः / धियः

धियोः

धियाम्

सप्तमी

धियि / धियाम्

धियोः

धीषु

सम्बोधनम्

हे धीः!

हे धियौ!

हे धियः!