संस्कृत शब्दरूप - अतिचमू (Samskrit Shabdroop - अतिचमू)

अतिचमू

ऊकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अतिचमूः

अतिचम्वौ

अतिचम्वः

द्वितीया

अतिचमूम्

अतिचम्वौ

अतिचमून्

तृतीया

अतिचम्वा

अतिचमूभ्याम्

अतिचमूभिः

चतुर्थी

अतिचम्वै

अतिचमूभ्याम्

अतिचमूभ्यः

पञ्चमी

अतिचम्वाः

अतिचमूभ्याम्

अतिचमूभ्यः

षष्ठी

अतिचम्वाः

अतिचम्वोः

अतिचमूनाम्

सप्तमी

अतिचम्वाम्

अतिचम्वोः

अतिचमूषु

सम्बोधनम्

हे अतिचमु !

हे अतिचम्वौ !

हे अतिचम्वः !