संस्कृत शब्दरूप - केसर (Samskrit Shabdroop - केसर)

केसर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

केसरः

केसरौ

केसराः

द्वितीया

केसरम्

केसरौ

केसरान्

तृतीया

केसरेण

केसराभ्याम्

केसरैः

चतुर्थी

केसराय

केसराभ्याम्

केसरेभ्यः

पञ्चमी

केसरात् / केसराद्

केसराभ्याम्

केसरेभ्यः

षष्ठी

केसरस्य

केसरयोः

केसराणाम्

सप्तमी

केसरे

केसरयोः

केसरेषु

सम्बोधनम्

हे केसर !

हे केसरौ !

हे केसराः !