Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - केसर (Samskrit Shabdroop - केसर)

केसर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाकेसरःकेसरौकेसराः
द्वितीया (to)केसरम्केसरौकेसरान्
तृतीया (by/with/through)केसरेणकेसराभ्याम्केसरैः
चतुर्थी (to/for)केसरायकेसराभ्याम्केसरेभ्यः
पञ्चमी (from)केसरात् / केसराद्केसराभ्याम्केसरेभ्यः
षष्ठी (of/'s)केसरस्यकेसरयोःकेसराणाम्
सप्तमी (in/on/at/among)केसरेकेसरयोःकेसरेषु
सम्बोधनम् (O!)हे केसर !हे केसरौ !हे केसराः !