संस्कृत शब्दरूप - कौत्स (Samskrit Shabdroop - कौत्स)

कौत्स

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

कौत्सः

कौत्सौ

कुत्साः

द्वितीया

कौत्सम्

कौत्सौ

कुत्सान्

तृतीया

कौत्सेन

कौत्साभ्याम्

कुत्सैः

चतुर्थी

कौत्साय

कौत्साभ्याम्

कुत्सेभ्यः

पञ्चमी

कौत्सात्, कौत्साद्

कौत्साभ्याम्

कुत्सेभ्यः

षष्ठी

कौत्सस्य

कौत्सयोः

कुत्सानाम्

सप्तमी

कौत्से

कौत्सयोः

कुत्सेषु

सम्बोधनम्

हे कौत्स !

हे कौत्सौ !

हे कुत्साः !