Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अश्व (Samskrit Shabdroop - अश्व)

अश्व

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअश्वःअश्वौअश्वाः
द्वितीया (to)अश्वम्अश्वौअश्वान्
तृतीया (by/with/through)अश्वेनअश्वाभ्याम्अश्वैः
चतुर्थी (to/for)अश्वायअश्वाभ्याम्अश्वेभ्यः
पञ्चमी (from)अश्वात्, अश्वाद्अश्वाभ्याम्अश्वेभ्यः
षष्ठी (of/'s)अश्वस्यअश्वयोःअश्वानाम्
सप्तमी (in/on/at/among)अश्वेअश्वयोःअश्वेषु
सम्बोधनम् (O!)हे अश्व !हे अश्वौ !हे अश्वाः !