Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ग्लौ (Samskrit Shabdroop - ग्लौ)

ग्लौ

औकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाग्लौःग्लावौग्लावः
द्वितीया (to)ग्लावम्ग्लावौग्लावः
तृतीया (by/with/through)ग्लावाग्लौभ्याम्ग्लौभिः
चतुर्थी (to/for)ग्लावेग्लौभ्याम्ग्लौभ्यः
पञ्चमी (from)ग्लावःग्लौभ्याम्ग्लौभ्यः
षष्ठी (of/'s)ग्लावःग्लावोःग्लावाम्
सप्तमी (in/on/at/among)ग्लाविग्लावोःग्लौषु
सम्बोधनम् (O!)हे ग्लौः !हे ग्लावौ !हे ग्लावः !