संस्कृत शब्दरूप - आगस्त्य (Samskrit Shabdroop - आगस्त्य)

आगस्त्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आगस्त्यः

आगस्त्यौ

आगस्त्याः

द्वितीया

आगस्त्यम्

आगस्त्यौ

आगस्त्यान्

तृतीया

आगस्त्येन

आगस्त्याभ्याम्

आगस्त्यैः

चतुर्थी

आगस्त्याय

आगस्त्याभ्याम्

आगस्त्येभ्यः

पञ्चमी

आगस्त्यात् / आगस्त्याद्

आगस्त्याभ्याम्

आगस्त्येभ्यः

षष्ठी

आगस्त्यस्य

आगस्त्ययोः

आगस्त्यानाम्

सप्तमी

आगस्त्ये

आगस्त्ययोः

आगस्त्येषु

सम्बोधनम्

हे आगस्त्य !

हे आगस्त्यौ !

हे आगस्त्याः !