Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आगस्त्य (Samskrit Shabdroop - आगस्त्य)

आगस्त्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआगस्त्यःआगस्त्यौआगस्त्याः
द्वितीया (to)आगस्त्यम्आगस्त्यौआगस्त्यान्
तृतीया (by/with/through)आगस्त्येनआगस्त्याभ्याम्आगस्त्यैः
चतुर्थी (to/for)आगस्त्यायआगस्त्याभ्याम्आगस्त्येभ्यः
पञ्चमी (from)आगस्त्यात् / आगस्त्याद्आगस्त्याभ्याम्आगस्त्येभ्यः
षष्ठी (of/'s)आगस्त्यस्यआगस्त्ययोःआगस्त्यानाम्
सप्तमी (in/on/at/among)आगस्त्येआगस्त्ययोःआगस्त्येषु
सम्बोधनम् (O!)हे आगस्त्य !हे आगस्त्यौ !हे आगस्त्याः !