Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अन्य (Samskrit Shabdroop - अन्य)

अन्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअन्यः अन्यौ अन्ये
द्वितीया (to)अन्यम् अन्यौ अन्यान्
तृतीया (by/with/through)अन्येन अन्याभ्याम् अन्यैः
चतुर्थी (to/for)अन्यस्मै अन्याभ्याम् अन्येभ्यः
पञ्चमी (from)अन्यस्मात् / अन्यस्माद् अन्याभ्याम् अन्येभ्यः
षष्ठी (of/'s)अन्यस्य अन्ययोः अन्येषाम्
सप्तमी (in/on/at/among)अन्यस्मिन् अन्ययोः अन्येषु
सम्बोधनम् (O!)हे अन्य ! हे अन्यौ ! हे अन्ये !