संस्कृत शब्दरूप - सर्वा (Samskrit Shabdroop - सर्वा)

सर्वा

आकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

सर्वा

सर्वे

सर्वाः

द्वितीया

सर्वाम्

सर्वे

सर्वाः

तृतीया

सर्वया

सर्वाभ्याम्

सर्वाभिः

चतुर्थी

सर्वस्यै

सर्वाभ्याम्

सर्वाभ्यः

पञ्चमी

सर्वस्याः

सर्वाभ्याम्

सर्वाभ्यः

षष्ठी

सर्वस्याः

सर्वयोः

सर्वासाम्

सप्तमी

सर्वस्याम्

सर्वयोः

सर्वासु

सम्बोधनम्

हे सर्वे !

हे सर्वे !

हे सर्वाः !