Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - सर्वा (Samskrit Shabdroop - सर्वा)

सर्वा

आकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमासर्वासर्वेसर्वाः
द्वितीया (to)सर्वाम्सर्वेसर्वाः
तृतीया (by/with/through)सर्वयासर्वाभ्याम्सर्वाभिः
चतुर्थी (to/for)सर्वस्यैसर्वाभ्याम्सर्वाभ्यः
पञ्चमी (from)सर्वस्याःसर्वाभ्याम्सर्वाभ्यः
षष्ठी (of/'s)सर्वस्याःसर्वयोःसर्वासाम्
सप्तमी (in/on/at/among)सर्वस्याम्सर्वयोःसर्वासु
सम्बोधनम् (O!)हे सर्वे !हे सर्वे !हे सर्वाः !