Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - जाग्रत् (Samskrit Shabdroop - जाग्रत्)

जाग्रत्

तकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाजाग्रत् / जाग्रद्जाग्रतौजाग्रतः
द्वितीया (to)जाग्रतम्जाग्रतौजाग्रतः
तृतीया (by/with/through)जाग्रताजाग्रद्भ्याम्जाग्रद्भिः
चतुर्थी (to/for)जाग्रतेजाग्रद्भ्याम्जाग्रद्भ्यः
पञ्चमी (from)जाग्रतःजाग्रद्भ्याम्जाग्रद्भ्यः
षष्ठी (of/'s)जाग्रतःजाग्रतोःजाग्रताम्
सप्तमी (in/on/at/among)जाग्रतिजाग्रतोःजाग्रत्सु
सम्बोधनम् (O!)हे जाग्रत्! / हे जाग्रद्!हे जाग्रतौ!हे जाग्रतः!