#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - जाग्रत् (Samskrit Shabdroop - जाग्रत्)

जाग्रत्

तकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

जाग्रत् / जाग्रद्

जाग्रतौ

जाग्रतः

द्वितीया

जाग्रतम्

जाग्रतौ

जाग्रतः

तृतीया

जाग्रता

जाग्रद्भ्याम्

जाग्रद्भिः

चतुर्थी

जाग्रते

जाग्रद्भ्याम्

जाग्रद्भ्यः

पञ्चमी

जाग्रतः

जाग्रद्भ्याम्

जाग्रद्भ्यः

षष्ठी

जाग्रतः

जाग्रतोः

जाग्रताम्

सप्तमी

जाग्रति

जाग्रतोः

जाग्रत्सु

सम्बोधनम्

हे जाग्रत्! / हे जाग्रद्!

हे जाग्रतौ!

हे जाग्रतः!