Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - दरिद्रत् (Samskrit Shabdroop - दरिद्रत्)

दरिद्रत्

तकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमादरिद्रत् / दरिद्रद्दरिद्रतौदरिद्रतः
द्वितीया (to)दरिद्रतम्दरिद्रतौदरिद्रतः
तृतीया (by/with/through)दरिद्रतादरिद्रद्भ्याम्दरिद्रद्भिः
चतुर्थी (to/for)दरिद्रतेदरिद्रद्भ्याम्दरिद्रद्भ्यः
पञ्चमी (from)दरिद्रतःदरिद्रद्भ्याम्दरिद्रद्भ्यः
षष्ठी (of/'s)दरिद्रतःदरिद्रतोःदरिद्रताम्
सप्तमी (in/on/at/among)दरिद्रतिदरिद्रतोःदरिद्रत्सु
सम्बोधनम् (O!)हे दरिद्रत्! / हे दरिद्रद्!हे दरिद्रतौ!हे दरिद्रतः!