#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - दरिद्रत् (Samskrit Shabdroop - दरिद्रत्)

दरिद्रत्

तकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

दरिद्रत् / दरिद्रद्

दरिद्रतौ

दरिद्रतः

द्वितीया

दरिद्रतम्

दरिद्रतौ

दरिद्रतः

तृतीया

दरिद्रता

दरिद्रद्भ्याम्

दरिद्रद्भिः

चतुर्थी

दरिद्रते

दरिद्रद्भ्याम्

दरिद्रद्भ्यः

पञ्चमी

दरिद्रतः

दरिद्रद्भ्याम्

दरिद्रद्भ्यः

षष्ठी

दरिद्रतः

दरिद्रतोः

दरिद्रताम्

सप्तमी

दरिद्रति

दरिद्रतोः

दरिद्रत्सु

सम्बोधनम्

हे दरिद्रत्! / हे दरिद्रद्!

हे दरिद्रतौ!

हे दरिद्रतः!