#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - चकासत् (Samskrit Shabdroop - चकासत्)

चकासत्

तकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

चकासत् / चकासद्

चकासतौ

चकासतः

द्वितीया

चकासतम्

चकासतौ

चकासतः

तृतीया

चकासता

चकासद्भ्याम्

चकासद्भिः

चतुर्थी

चकासते

चकासद्भ्याम्

चकासद्भ्यः

पञ्चमी

चकासतः

चकासद्भ्याम्

चकासद्भ्यः

षष्ठी

चकासतः

चकासतोः

चकासताम्

सप्तमी

चकासति

चकासतोः

चकासत्सु

सम्बोधनम्

हे चकासत्! / हे चकासद्!

हे चकासतौ!

हे चकासतः!