Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - चकासत् (Samskrit Shabdroop - चकासत्)

चकासत्

तकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाचकासत् / चकासद्चकासतौचकासतः
द्वितीया (to)चकासतम्चकासतौचकासतः
तृतीया (by/with/through)चकासताचकासद्भ्याम्चकासद्भिः
चतुर्थी (to/for)चकासतेचकासद्भ्याम्चकासद्भ्यः
पञ्चमी (from)चकासतःचकासद्भ्याम्चकासद्भ्यः
षष्ठी (of/'s)चकासतःचकासतोःचकासताम्
सप्तमी (in/on/at/among)चकासतिचकासतोःचकासत्सु
सम्बोधनम् (O!)हे चकासत्! / हे चकासद्!हे चकासतौ!हे चकासतः!