संस्कृत शब्दरूप - इङ्खनीय (Samskrit Shabdroop - इङ्खनीय)
इङ्खनीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | इङ्खनीयः | इङ्खनीयौ | इङ्खनीयाः |
द्वितीया (to) | इङ्खनीयम् | इङ्खनीयौ | इङ्खनीयान् |
तृतीया (by/with/through) | इङ्खनीयेन | इङ्खनीयाभ्याम् | इङ्खनीयैः |
चतुर्थी (to/for) | इङ्खनीयाय | इङ्खनीयाभ्याम् | इङ्खनीयेभ्यः |
पञ्चमी (from) | इङ्खनीयात् / इङ्खनीयाद् | इङ्खनीयाभ्याम् | इङ्खनीयेभ्यः |
षष्ठी (of/'s) | इङ्खनीयस्य | इङ्खनीययोः | इङ्खनीयानाम् |
सप्तमी (in/on/at/among) | इङ्खनीये | इङ्खनीययोः | इङ्खनीयेषु |
सम्बोधनम् (O!) | हे इङ्खनीय ! | हे इङ्खनीयौ ! | हे इङ्खनीयाः ! |