Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - इङ्खनीय (Samskrit Shabdroop - इङ्खनीय)

इङ्खनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाइङ्खनीयःइङ्खनीयौइङ्खनीयाः
द्वितीया (to)इङ्खनीयम्इङ्खनीयौइङ्खनीयान्
तृतीया (by/with/through)इङ्खनीयेनइङ्खनीयाभ्याम्इङ्खनीयैः
चतुर्थी (to/for)इङ्खनीयायइङ्खनीयाभ्याम्इङ्खनीयेभ्यः
पञ्चमी (from)इङ्खनीयात् / इङ्खनीयाद्इङ्खनीयाभ्याम्इङ्खनीयेभ्यः
षष्ठी (of/'s)इङ्खनीयस्यइङ्खनीययोःइङ्खनीयानाम्
सप्तमी (in/on/at/among)इङ्खनीयेइङ्खनीययोःइङ्खनीयेषु
सम्बोधनम् (O!)हे इङ्खनीय !हे इङ्खनीयौ !हे इङ्खनीयाः !