Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - इङ्खक (Samskrit Shabdroop - इङ्खक)

इङ्खक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाइङ्खकःइङ्खकौइङ्खकाः
द्वितीया (to)इङ्खकम्इङ्खकौइङ्खकान्
तृतीया (by/with/through)इङ्खकेनइङ्खकाभ्याम्इङ्खकैः
चतुर्थी (to/for)इङ्खकायइङ्खकाभ्याम्इङ्खकेभ्यः
पञ्चमी (from)इङ्खकात् / इङ्खकाद्इङ्खकाभ्याम्इङ्खकेभ्यः
षष्ठी (of/'s)इङ्खकस्यइङ्खकयोःइङ्खकानाम्
सप्तमी (in/on/at/among)इङ्खकेइङ्खकयोःइङ्खकेषु
सम्बोधनम् (O!)हे इङ्खक !हे इङ्खकौ !हे इङ्खकाः !